Declension table of ?yācñājīvana

Deva

NeuterSingularDualPlural
Nominativeyācñājīvanam yācñājīvane yācñājīvanāni
Vocativeyācñājīvana yācñājīvane yācñājīvanāni
Accusativeyācñājīvanam yācñājīvane yācñājīvanāni
Instrumentalyācñājīvanena yācñājīvanābhyām yācñājīvanaiḥ
Dativeyācñājīvanāya yācñājīvanābhyām yācñājīvanebhyaḥ
Ablativeyācñājīvanāt yācñājīvanābhyām yācñājīvanebhyaḥ
Genitiveyācñājīvanasya yācñājīvanayoḥ yācñājīvanānām
Locativeyācñājīvane yācñājīvanayoḥ yācñājīvaneṣu

Compound yācñājīvana -

Adverb -yācñājīvanam -yācñājīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria