Declension table of ?yāciṣṇu

Deva

MasculineSingularDualPlural
Nominativeyāciṣṇuḥ yāciṣṇū yāciṣṇavaḥ
Vocativeyāciṣṇo yāciṣṇū yāciṣṇavaḥ
Accusativeyāciṣṇum yāciṣṇū yāciṣṇūn
Instrumentalyāciṣṇunā yāciṣṇubhyām yāciṣṇubhiḥ
Dativeyāciṣṇave yāciṣṇubhyām yāciṣṇubhyaḥ
Ablativeyāciṣṇoḥ yāciṣṇubhyām yāciṣṇubhyaḥ
Genitiveyāciṣṇoḥ yāciṣṇvoḥ yāciṣṇūnām
Locativeyāciṣṇau yāciṣṇvoḥ yāciṣṇuṣu

Compound yāciṣṇu -

Adverb -yāciṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria