Declension table of ?yācchreṣṭha

Deva

NeuterSingularDualPlural
Nominativeyācchreṣṭham yācchreṣṭhe yācchreṣṭhāni
Vocativeyācchreṣṭha yācchreṣṭhe yācchreṣṭhāni
Accusativeyācchreṣṭham yācchreṣṭhe yācchreṣṭhāni
Instrumentalyācchreṣṭhena yācchreṣṭhābhyām yācchreṣṭhaiḥ
Dativeyācchreṣṭhāya yācchreṣṭhābhyām yācchreṣṭhebhyaḥ
Ablativeyācchreṣṭhāt yācchreṣṭhābhyām yācchreṣṭhebhyaḥ
Genitiveyācchreṣṭhasya yācchreṣṭhayoḥ yācchreṣṭhānām
Locativeyācchreṣṭhe yācchreṣṭhayoḥ yācchreṣṭheṣu

Compound yācchreṣṭha -

Adverb -yācchreṣṭham -yācchreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria