Declension table of ?yābhavat

Deva

MasculineSingularDualPlural
Nominativeyābhavān yābhavantau yābhavantaḥ
Vocativeyābhavan yābhavantau yābhavantaḥ
Accusativeyābhavantam yābhavantau yābhavataḥ
Instrumentalyābhavatā yābhavadbhyām yābhavadbhiḥ
Dativeyābhavate yābhavadbhyām yābhavadbhyaḥ
Ablativeyābhavataḥ yābhavadbhyām yābhavadbhyaḥ
Genitiveyābhavataḥ yābhavatoḥ yābhavatām
Locativeyābhavati yābhavatoḥ yābhavatsu

Compound yābhavat -

Adverb -yābhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria