Declension table of ?yāṣṭīkī

Deva

FeminineSingularDualPlural
Nominativeyāṣṭīkī yāṣṭīkyau yāṣṭīkyaḥ
Vocativeyāṣṭīki yāṣṭīkyau yāṣṭīkyaḥ
Accusativeyāṣṭīkīm yāṣṭīkyau yāṣṭīkīḥ
Instrumentalyāṣṭīkyā yāṣṭīkībhyām yāṣṭīkībhiḥ
Dativeyāṣṭīkyai yāṣṭīkībhyām yāṣṭīkībhyaḥ
Ablativeyāṣṭīkyāḥ yāṣṭīkībhyām yāṣṭīkībhyaḥ
Genitiveyāṣṭīkyāḥ yāṣṭīkyoḥ yāṣṭīkīnām
Locativeyāṣṭīkyām yāṣṭīkyoḥ yāṣṭīkīṣu

Compound yāṣṭīki - yāṣṭīkī -

Adverb -yāṣṭīki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria