Declension table of ?yāṣṭīka

Deva

NeuterSingularDualPlural
Nominativeyāṣṭīkam yāṣṭīke yāṣṭīkāni
Vocativeyāṣṭīka yāṣṭīke yāṣṭīkāni
Accusativeyāṣṭīkam yāṣṭīke yāṣṭīkāni
Instrumentalyāṣṭīkena yāṣṭīkābhyām yāṣṭīkaiḥ
Dativeyāṣṭīkāya yāṣṭīkābhyām yāṣṭīkebhyaḥ
Ablativeyāṣṭīkāt yāṣṭīkābhyām yāṣṭīkebhyaḥ
Genitiveyāṣṭīkasya yāṣṭīkayoḥ yāṣṭīkānām
Locativeyāṣṭīke yāṣṭīkayoḥ yāṣṭīkeṣu

Compound yāṣṭīka -

Adverb -yāṣṭīkam -yāṣṭīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria