Declension table of ?yaṣṭyutthāna

Deva

NeuterSingularDualPlural
Nominativeyaṣṭyutthānam yaṣṭyutthāne yaṣṭyutthānāni
Vocativeyaṣṭyutthāna yaṣṭyutthāne yaṣṭyutthānāni
Accusativeyaṣṭyutthānam yaṣṭyutthāne yaṣṭyutthānāni
Instrumentalyaṣṭyutthānena yaṣṭyutthānābhyām yaṣṭyutthānaiḥ
Dativeyaṣṭyutthānāya yaṣṭyutthānābhyām yaṣṭyutthānebhyaḥ
Ablativeyaṣṭyutthānāt yaṣṭyutthānābhyām yaṣṭyutthānebhyaḥ
Genitiveyaṣṭyutthānasya yaṣṭyutthānayoḥ yaṣṭyutthānānām
Locativeyaṣṭyutthāne yaṣṭyutthānayoḥ yaṣṭyutthāneṣu

Compound yaṣṭyutthāna -

Adverb -yaṣṭyutthānam -yaṣṭyutthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria