Declension table of ?yaṣṭukāmaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yaṣṭukāmam | yaṣṭukāme | yaṣṭukāmāni |
Vocative | yaṣṭukāma | yaṣṭukāme | yaṣṭukāmāni |
Accusative | yaṣṭukāmam | yaṣṭukāme | yaṣṭukāmāni |
Instrumental | yaṣṭukāmena | yaṣṭukāmābhyām | yaṣṭukāmaiḥ |
Dative | yaṣṭukāmāya | yaṣṭukāmābhyām | yaṣṭukāmebhyaḥ |
Ablative | yaṣṭukāmāt | yaṣṭukāmābhyām | yaṣṭukāmebhyaḥ |
Genitive | yaṣṭukāmasya | yaṣṭukāmayoḥ | yaṣṭukāmānām |
Locative | yaṣṭukāme | yaṣṭukāmayoḥ | yaṣṭukāmeṣu |