Declension table of ?yaṣṭukāma

Deva

NeuterSingularDualPlural
Nominativeyaṣṭukāmam yaṣṭukāme yaṣṭukāmāni
Vocativeyaṣṭukāma yaṣṭukāme yaṣṭukāmāni
Accusativeyaṣṭukāmam yaṣṭukāme yaṣṭukāmāni
Instrumentalyaṣṭukāmena yaṣṭukāmābhyām yaṣṭukāmaiḥ
Dativeyaṣṭukāmāya yaṣṭukāmābhyām yaṣṭukāmebhyaḥ
Ablativeyaṣṭukāmāt yaṣṭukāmābhyām yaṣṭukāmebhyaḥ
Genitiveyaṣṭukāmasya yaṣṭukāmayoḥ yaṣṭukāmānām
Locativeyaṣṭukāme yaṣṭukāmayoḥ yaṣṭukāmeṣu

Compound yaṣṭukāma -

Adverb -yaṣṭukāmam -yaṣṭukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria