Declension table of ?yaṣṭinivāsa

Deva

MasculineSingularDualPlural
Nominativeyaṣṭinivāsaḥ yaṣṭinivāsau yaṣṭinivāsāḥ
Vocativeyaṣṭinivāsa yaṣṭinivāsau yaṣṭinivāsāḥ
Accusativeyaṣṭinivāsam yaṣṭinivāsau yaṣṭinivāsān
Instrumentalyaṣṭinivāsena yaṣṭinivāsābhyām yaṣṭinivāsaiḥ yaṣṭinivāsebhiḥ
Dativeyaṣṭinivāsāya yaṣṭinivāsābhyām yaṣṭinivāsebhyaḥ
Ablativeyaṣṭinivāsāt yaṣṭinivāsābhyām yaṣṭinivāsebhyaḥ
Genitiveyaṣṭinivāsasya yaṣṭinivāsayoḥ yaṣṭinivāsānām
Locativeyaṣṭinivāse yaṣṭinivāsayoḥ yaṣṭinivāseṣu

Compound yaṣṭinivāsa -

Adverb -yaṣṭinivāsam -yaṣṭinivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria