Declension table of ?yaṣṭimaudgalya

Deva

MasculineSingularDualPlural
Nominativeyaṣṭimaudgalyaḥ yaṣṭimaudgalyau yaṣṭimaudgalyāḥ
Vocativeyaṣṭimaudgalya yaṣṭimaudgalyau yaṣṭimaudgalyāḥ
Accusativeyaṣṭimaudgalyam yaṣṭimaudgalyau yaṣṭimaudgalyān
Instrumentalyaṣṭimaudgalyena yaṣṭimaudgalyābhyām yaṣṭimaudgalyaiḥ yaṣṭimaudgalyebhiḥ
Dativeyaṣṭimaudgalyāya yaṣṭimaudgalyābhyām yaṣṭimaudgalyebhyaḥ
Ablativeyaṣṭimaudgalyāt yaṣṭimaudgalyābhyām yaṣṭimaudgalyebhyaḥ
Genitiveyaṣṭimaudgalyasya yaṣṭimaudgalyayoḥ yaṣṭimaudgalyānām
Locativeyaṣṭimaudgalye yaṣṭimaudgalyayoḥ yaṣṭimaudgalyeṣu

Compound yaṣṭimaudgalya -

Adverb -yaṣṭimaudgalyam -yaṣṭimaudgalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria