Declension table of ?yaṣṭimat

Deva

NeuterSingularDualPlural
Nominativeyaṣṭimat yaṣṭimantī yaṣṭimatī yaṣṭimanti
Vocativeyaṣṭimat yaṣṭimantī yaṣṭimatī yaṣṭimanti
Accusativeyaṣṭimat yaṣṭimantī yaṣṭimatī yaṣṭimanti
Instrumentalyaṣṭimatā yaṣṭimadbhyām yaṣṭimadbhiḥ
Dativeyaṣṭimate yaṣṭimadbhyām yaṣṭimadbhyaḥ
Ablativeyaṣṭimataḥ yaṣṭimadbhyām yaṣṭimadbhyaḥ
Genitiveyaṣṭimataḥ yaṣṭimatoḥ yaṣṭimatām
Locativeyaṣṭimati yaṣṭimatoḥ yaṣṭimatsu

Adverb -yaṣṭimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria