Declension table of ?yaṣṭimat

Deva

MasculineSingularDualPlural
Nominativeyaṣṭimān yaṣṭimantau yaṣṭimantaḥ
Vocativeyaṣṭiman yaṣṭimantau yaṣṭimantaḥ
Accusativeyaṣṭimantam yaṣṭimantau yaṣṭimataḥ
Instrumentalyaṣṭimatā yaṣṭimadbhyām yaṣṭimadbhiḥ
Dativeyaṣṭimate yaṣṭimadbhyām yaṣṭimadbhyaḥ
Ablativeyaṣṭimataḥ yaṣṭimadbhyām yaṣṭimadbhyaḥ
Genitiveyaṣṭimataḥ yaṣṭimatoḥ yaṣṭimatām
Locativeyaṣṭimati yaṣṭimatoḥ yaṣṭimatsu

Compound yaṣṭimat -

Adverb -yaṣṭimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria