Declension table of ?yaṣṭimadhuka

Deva

NeuterSingularDualPlural
Nominativeyaṣṭimadhukam yaṣṭimadhuke yaṣṭimadhukāni
Vocativeyaṣṭimadhuka yaṣṭimadhuke yaṣṭimadhukāni
Accusativeyaṣṭimadhukam yaṣṭimadhuke yaṣṭimadhukāni
Instrumentalyaṣṭimadhukena yaṣṭimadhukābhyām yaṣṭimadhukaiḥ
Dativeyaṣṭimadhukāya yaṣṭimadhukābhyām yaṣṭimadhukebhyaḥ
Ablativeyaṣṭimadhukāt yaṣṭimadhukābhyām yaṣṭimadhukebhyaḥ
Genitiveyaṣṭimadhukasya yaṣṭimadhukayoḥ yaṣṭimadhukānām
Locativeyaṣṭimadhuke yaṣṭimadhukayoḥ yaṣṭimadhukeṣu

Compound yaṣṭimadhuka -

Adverb -yaṣṭimadhukam -yaṣṭimadhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria