Declension table of ?yaṣṭimadhu

Deva

NeuterSingularDualPlural
Nominativeyaṣṭimadhu yaṣṭimadhunī yaṣṭimadhūni
Vocativeyaṣṭimadhu yaṣṭimadhunī yaṣṭimadhūni
Accusativeyaṣṭimadhu yaṣṭimadhunī yaṣṭimadhūni
Instrumentalyaṣṭimadhunā yaṣṭimadhubhyām yaṣṭimadhubhiḥ
Dativeyaṣṭimadhune yaṣṭimadhubhyām yaṣṭimadhubhyaḥ
Ablativeyaṣṭimadhunaḥ yaṣṭimadhubhyām yaṣṭimadhubhyaḥ
Genitiveyaṣṭimadhunaḥ yaṣṭimadhunoḥ yaṣṭimadhūnām
Locativeyaṣṭimadhuni yaṣṭimadhunoḥ yaṣṭimadhuṣu

Compound yaṣṭimadhu -

Adverb -yaṣṭimadhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria