Declension table of ?yaṣṭilatā

Deva

FeminineSingularDualPlural
Nominativeyaṣṭilatā yaṣṭilate yaṣṭilatāḥ
Vocativeyaṣṭilate yaṣṭilate yaṣṭilatāḥ
Accusativeyaṣṭilatām yaṣṭilate yaṣṭilatāḥ
Instrumentalyaṣṭilatayā yaṣṭilatābhyām yaṣṭilatābhiḥ
Dativeyaṣṭilatāyai yaṣṭilatābhyām yaṣṭilatābhyaḥ
Ablativeyaṣṭilatāyāḥ yaṣṭilatābhyām yaṣṭilatābhyaḥ
Genitiveyaṣṭilatāyāḥ yaṣṭilatayoḥ yaṣṭilatānām
Locativeyaṣṭilatāyām yaṣṭilatayoḥ yaṣṭilatāsu

Adverb -yaṣṭilatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria