Declension table of ?yaṣṭīpuṣpa

Deva

MasculineSingularDualPlural
Nominativeyaṣṭīpuṣpaḥ yaṣṭīpuṣpau yaṣṭīpuṣpāḥ
Vocativeyaṣṭīpuṣpa yaṣṭīpuṣpau yaṣṭīpuṣpāḥ
Accusativeyaṣṭīpuṣpam yaṣṭīpuṣpau yaṣṭīpuṣpān
Instrumentalyaṣṭīpuṣpeṇa yaṣṭīpuṣpābhyām yaṣṭīpuṣpaiḥ yaṣṭīpuṣpebhiḥ
Dativeyaṣṭīpuṣpāya yaṣṭīpuṣpābhyām yaṣṭīpuṣpebhyaḥ
Ablativeyaṣṭīpuṣpāt yaṣṭīpuṣpābhyām yaṣṭīpuṣpebhyaḥ
Genitiveyaṣṭīpuṣpasya yaṣṭīpuṣpayoḥ yaṣṭīpuṣpāṇām
Locativeyaṣṭīpuṣpe yaṣṭīpuṣpayoḥ yaṣṭīpuṣpeṣu

Compound yaṣṭīpuṣpa -

Adverb -yaṣṭīpuṣpam -yaṣṭīpuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria