Declension table of ?yaṣṭīmadhuka

Deva

NeuterSingularDualPlural
Nominativeyaṣṭīmadhukam yaṣṭīmadhuke yaṣṭīmadhukāni
Vocativeyaṣṭīmadhuka yaṣṭīmadhuke yaṣṭīmadhukāni
Accusativeyaṣṭīmadhukam yaṣṭīmadhuke yaṣṭīmadhukāni
Instrumentalyaṣṭīmadhukena yaṣṭīmadhukābhyām yaṣṭīmadhukaiḥ
Dativeyaṣṭīmadhukāya yaṣṭīmadhukābhyām yaṣṭīmadhukebhyaḥ
Ablativeyaṣṭīmadhukāt yaṣṭīmadhukābhyām yaṣṭīmadhukebhyaḥ
Genitiveyaṣṭīmadhukasya yaṣṭīmadhukayoḥ yaṣṭīmadhukānām
Locativeyaṣṭīmadhuke yaṣṭīmadhukayoḥ yaṣṭīmadhukeṣu

Compound yaṣṭīmadhuka -

Adverb -yaṣṭīmadhukam -yaṣṭīmadhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria