Declension table of ?yaṣṭīka

Deva

NeuterSingularDualPlural
Nominativeyaṣṭīkam yaṣṭīke yaṣṭīkāni
Vocativeyaṣṭīka yaṣṭīke yaṣṭīkāni
Accusativeyaṣṭīkam yaṣṭīke yaṣṭīkāni
Instrumentalyaṣṭīkena yaṣṭīkābhyām yaṣṭīkaiḥ
Dativeyaṣṭīkāya yaṣṭīkābhyām yaṣṭīkebhyaḥ
Ablativeyaṣṭīkāt yaṣṭīkābhyām yaṣṭīkebhyaḥ
Genitiveyaṣṭīkasya yaṣṭīkayoḥ yaṣṭīkānām
Locativeyaṣṭīke yaṣṭīkayoḥ yaṣṭīkeṣu

Compound yaṣṭīka -

Adverb -yaṣṭīkam -yaṣṭīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria