Declension table of ?yaṣṭigṛha

Deva

NeuterSingularDualPlural
Nominativeyaṣṭigṛham yaṣṭigṛhe yaṣṭigṛhāṇi
Vocativeyaṣṭigṛha yaṣṭigṛhe yaṣṭigṛhāṇi
Accusativeyaṣṭigṛham yaṣṭigṛhe yaṣṭigṛhāṇi
Instrumentalyaṣṭigṛheṇa yaṣṭigṛhābhyām yaṣṭigṛhaiḥ
Dativeyaṣṭigṛhāya yaṣṭigṛhābhyām yaṣṭigṛhebhyaḥ
Ablativeyaṣṭigṛhāt yaṣṭigṛhābhyām yaṣṭigṛhebhyaḥ
Genitiveyaṣṭigṛhasya yaṣṭigṛhayoḥ yaṣṭigṛhāṇām
Locativeyaṣṭigṛhe yaṣṭigṛhayoḥ yaṣṭigṛheṣu

Compound yaṣṭigṛha -

Adverb -yaṣṭigṛham -yaṣṭigṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria