Declension table of ?yaṣṭṛtara

Deva

NeuterSingularDualPlural
Nominativeyaṣṭṛtaram yaṣṭṛtare yaṣṭṛtarāṇi
Vocativeyaṣṭṛtara yaṣṭṛtare yaṣṭṛtarāṇi
Accusativeyaṣṭṛtaram yaṣṭṛtare yaṣṭṛtarāṇi
Instrumentalyaṣṭṛtareṇa yaṣṭṛtarābhyām yaṣṭṛtaraiḥ
Dativeyaṣṭṛtarāya yaṣṭṛtarābhyām yaṣṭṛtarebhyaḥ
Ablativeyaṣṭṛtarāt yaṣṭṛtarābhyām yaṣṭṛtarebhyaḥ
Genitiveyaṣṭṛtarasya yaṣṭṛtarayoḥ yaṣṭṛtarāṇām
Locativeyaṣṭṛtare yaṣṭṛtarayoḥ yaṣṭṛtareṣu

Compound yaṣṭṛtara -

Adverb -yaṣṭṛtaram -yaṣṭṛtarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria