Declension table of ?yaṣṭṛtara

Deva

MasculineSingularDualPlural
Nominativeyaṣṭṛtaraḥ yaṣṭṛtarau yaṣṭṛtarāḥ
Vocativeyaṣṭṛtara yaṣṭṛtarau yaṣṭṛtarāḥ
Accusativeyaṣṭṛtaram yaṣṭṛtarau yaṣṭṛtarān
Instrumentalyaṣṭṛtareṇa yaṣṭṛtarābhyām yaṣṭṛtaraiḥ yaṣṭṛtarebhiḥ
Dativeyaṣṭṛtarāya yaṣṭṛtarābhyām yaṣṭṛtarebhyaḥ
Ablativeyaṣṭṛtarāt yaṣṭṛtarābhyām yaṣṭṛtarebhyaḥ
Genitiveyaṣṭṛtarasya yaṣṭṛtarayoḥ yaṣṭṛtarāṇām
Locativeyaṣṭṛtare yaṣṭṛtarayoḥ yaṣṭṛtareṣu

Compound yaṣṭṛtara -

Adverb -yaṣṭṛtaram -yaṣṭṛtarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria