Declension table of ?yaṇādeśasūtra

Deva

NeuterSingularDualPlural
Nominativeyaṇādeśasūtram yaṇādeśasūtre yaṇādeśasūtrāṇi
Vocativeyaṇādeśasūtra yaṇādeśasūtre yaṇādeśasūtrāṇi
Accusativeyaṇādeśasūtram yaṇādeśasūtre yaṇādeśasūtrāṇi
Instrumentalyaṇādeśasūtreṇa yaṇādeśasūtrābhyām yaṇādeśasūtraiḥ
Dativeyaṇādeśasūtrāya yaṇādeśasūtrābhyām yaṇādeśasūtrebhyaḥ
Ablativeyaṇādeśasūtrāt yaṇādeśasūtrābhyām yaṇādeśasūtrebhyaḥ
Genitiveyaṇādeśasūtrasya yaṇādeśasūtrayoḥ yaṇādeśasūtrāṇām
Locativeyaṇādeśasūtre yaṇādeśasūtrayoḥ yaṇādeśasūtreṣu

Compound yaṇādeśasūtra -

Adverb -yaṇādeśasūtram -yaṇādeśasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria