Declension table of ?vyūhitā

Deva

FeminineSingularDualPlural
Nominativevyūhitā vyūhite vyūhitāḥ
Vocativevyūhite vyūhite vyūhitāḥ
Accusativevyūhitām vyūhite vyūhitāḥ
Instrumentalvyūhitayā vyūhitābhyām vyūhitābhiḥ
Dativevyūhitāyai vyūhitābhyām vyūhitābhyaḥ
Ablativevyūhitāyāḥ vyūhitābhyām vyūhitābhyaḥ
Genitivevyūhitāyāḥ vyūhitayoḥ vyūhitānām
Locativevyūhitāyām vyūhitayoḥ vyūhitāsu

Adverb -vyūhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria