Declension table of ?vyūhita

Deva

NeuterSingularDualPlural
Nominativevyūhitam vyūhite vyūhitāni
Vocativevyūhita vyūhite vyūhitāni
Accusativevyūhitam vyūhite vyūhitāni
Instrumentalvyūhitena vyūhitābhyām vyūhitaiḥ
Dativevyūhitāya vyūhitābhyām vyūhitebhyaḥ
Ablativevyūhitāt vyūhitābhyām vyūhitebhyaḥ
Genitivevyūhitasya vyūhitayoḥ vyūhitānām
Locativevyūhite vyūhitayoḥ vyūhiteṣu

Compound vyūhita -

Adverb -vyūhitam -vyūhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria