Declension table of ?vyūhapṛṣṭha

Deva

NeuterSingularDualPlural
Nominativevyūhapṛṣṭham vyūhapṛṣṭhe vyūhapṛṣṭhāni
Vocativevyūhapṛṣṭha vyūhapṛṣṭhe vyūhapṛṣṭhāni
Accusativevyūhapṛṣṭham vyūhapṛṣṭhe vyūhapṛṣṭhāni
Instrumentalvyūhapṛṣṭhena vyūhapṛṣṭhābhyām vyūhapṛṣṭhaiḥ
Dativevyūhapṛṣṭhāya vyūhapṛṣṭhābhyām vyūhapṛṣṭhebhyaḥ
Ablativevyūhapṛṣṭhāt vyūhapṛṣṭhābhyām vyūhapṛṣṭhebhyaḥ
Genitivevyūhapṛṣṭhasya vyūhapṛṣṭhayoḥ vyūhapṛṣṭhānām
Locativevyūhapṛṣṭhe vyūhapṛṣṭhayoḥ vyūhapṛṣṭheṣu

Compound vyūhapṛṣṭha -

Adverb -vyūhapṛṣṭham -vyūhapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria