Declension table of ?vyūhana

Deva

NeuterSingularDualPlural
Nominativevyūhanam vyūhane vyūhanāni
Vocativevyūhana vyūhane vyūhanāni
Accusativevyūhanam vyūhane vyūhanāni
Instrumentalvyūhanena vyūhanābhyām vyūhanaiḥ
Dativevyūhanāya vyūhanābhyām vyūhanebhyaḥ
Ablativevyūhanāt vyūhanābhyām vyūhanebhyaḥ
Genitivevyūhanasya vyūhanayoḥ vyūhanānām
Locativevyūhane vyūhanayoḥ vyūhaneṣu

Compound vyūhana -

Adverb -vyūhanam -vyūhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria