Declension table of ?vyūhana

Deva

MasculineSingularDualPlural
Nominativevyūhanaḥ vyūhanau vyūhanāḥ
Vocativevyūhana vyūhanau vyūhanāḥ
Accusativevyūhanam vyūhanau vyūhanān
Instrumentalvyūhanena vyūhanābhyām vyūhanaiḥ vyūhanebhiḥ
Dativevyūhanāya vyūhanābhyām vyūhanebhyaḥ
Ablativevyūhanāt vyūhanābhyām vyūhanebhyaḥ
Genitivevyūhanasya vyūhanayoḥ vyūhanānām
Locativevyūhane vyūhanayoḥ vyūhaneṣu

Compound vyūhana -

Adverb -vyūhanam -vyūhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria