Declension table of ?vyūhabheda

Deva

MasculineSingularDualPlural
Nominativevyūhabhedaḥ vyūhabhedau vyūhabhedāḥ
Vocativevyūhabheda vyūhabhedau vyūhabhedāḥ
Accusativevyūhabhedam vyūhabhedau vyūhabhedān
Instrumentalvyūhabhedena vyūhabhedābhyām vyūhabhedaiḥ vyūhabhedebhiḥ
Dativevyūhabhedāya vyūhabhedābhyām vyūhabhedebhyaḥ
Ablativevyūhabhedāt vyūhabhedābhyām vyūhabhedebhyaḥ
Genitivevyūhabhedasya vyūhabhedayoḥ vyūhabhedānām
Locativevyūhabhede vyūhabhedayoḥ vyūhabhedeṣu

Compound vyūhabheda -

Adverb -vyūhabhedam -vyūhabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria