Declension table of vyūha

Deva

MasculineSingularDualPlural
Nominativevyūhaḥ vyūhau vyūhāḥ
Vocativevyūha vyūhau vyūhāḥ
Accusativevyūham vyūhau vyūhān
Instrumentalvyūhena vyūhābhyām vyūhaiḥ vyūhebhiḥ
Dativevyūhāya vyūhābhyām vyūhebhyaḥ
Ablativevyūhāt vyūhābhyām vyūhebhyaḥ
Genitivevyūhasya vyūhayoḥ vyūhānām
Locativevyūhe vyūhayoḥ vyūheṣu

Compound vyūha -

Adverb -vyūham -vyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria