Declension table of ?vyūḍhakaṅkaṭa

Deva

NeuterSingularDualPlural
Nominativevyūḍhakaṅkaṭam vyūḍhakaṅkaṭe vyūḍhakaṅkaṭāni
Vocativevyūḍhakaṅkaṭa vyūḍhakaṅkaṭe vyūḍhakaṅkaṭāni
Accusativevyūḍhakaṅkaṭam vyūḍhakaṅkaṭe vyūḍhakaṅkaṭāni
Instrumentalvyūḍhakaṅkaṭena vyūḍhakaṅkaṭābhyām vyūḍhakaṅkaṭaiḥ
Dativevyūḍhakaṅkaṭāya vyūḍhakaṅkaṭābhyām vyūḍhakaṅkaṭebhyaḥ
Ablativevyūḍhakaṅkaṭāt vyūḍhakaṅkaṭābhyām vyūḍhakaṅkaṭebhyaḥ
Genitivevyūḍhakaṅkaṭasya vyūḍhakaṅkaṭayoḥ vyūḍhakaṅkaṭānām
Locativevyūḍhakaṅkaṭe vyūḍhakaṅkaṭayoḥ vyūḍhakaṅkaṭeṣu

Compound vyūḍhakaṅkaṭa -

Adverb -vyūḍhakaṅkaṭam -vyūḍhakaṅkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria