Declension table of ?vyūḍhakaṅkaṭa

Deva

MasculineSingularDualPlural
Nominativevyūḍhakaṅkaṭaḥ vyūḍhakaṅkaṭau vyūḍhakaṅkaṭāḥ
Vocativevyūḍhakaṅkaṭa vyūḍhakaṅkaṭau vyūḍhakaṅkaṭāḥ
Accusativevyūḍhakaṅkaṭam vyūḍhakaṅkaṭau vyūḍhakaṅkaṭān
Instrumentalvyūḍhakaṅkaṭena vyūḍhakaṅkaṭābhyām vyūḍhakaṅkaṭaiḥ vyūḍhakaṅkaṭebhiḥ
Dativevyūḍhakaṅkaṭāya vyūḍhakaṅkaṭābhyām vyūḍhakaṅkaṭebhyaḥ
Ablativevyūḍhakaṅkaṭāt vyūḍhakaṅkaṭābhyām vyūḍhakaṅkaṭebhyaḥ
Genitivevyūḍhakaṅkaṭasya vyūḍhakaṅkaṭayoḥ vyūḍhakaṅkaṭānām
Locativevyūḍhakaṅkaṭe vyūḍhakaṅkaṭayoḥ vyūḍhakaṅkaṭeṣu

Compound vyūḍhakaṅkaṭa -

Adverb -vyūḍhakaṅkaṭam -vyūḍhakaṅkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria