Declension table of ?vyūḍhacchandas

Deva

NeuterSingularDualPlural
Nominativevyūḍhacchandaḥ vyūḍhacchandasī vyūḍhacchandāṃsi
Vocativevyūḍhacchandaḥ vyūḍhacchandasī vyūḍhacchandāṃsi
Accusativevyūḍhacchandaḥ vyūḍhacchandasī vyūḍhacchandāṃsi
Instrumentalvyūḍhacchandasā vyūḍhacchandobhyām vyūḍhacchandobhiḥ
Dativevyūḍhacchandase vyūḍhacchandobhyām vyūḍhacchandobhyaḥ
Ablativevyūḍhacchandasaḥ vyūḍhacchandobhyām vyūḍhacchandobhyaḥ
Genitivevyūḍhacchandasaḥ vyūḍhacchandasoḥ vyūḍhacchandasām
Locativevyūḍhacchandasi vyūḍhacchandasoḥ vyūḍhacchandaḥsu

Compound vyūḍhacchandas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria