Declension table of ?vyūḍhacchandas

Deva

MasculineSingularDualPlural
Nominativevyūḍhacchandāḥ vyūḍhacchandasau vyūḍhacchandasaḥ
Vocativevyūḍhacchandaḥ vyūḍhacchandasau vyūḍhacchandasaḥ
Accusativevyūḍhacchandasam vyūḍhacchandasau vyūḍhacchandasaḥ
Instrumentalvyūḍhacchandasā vyūḍhacchandobhyām vyūḍhacchandobhiḥ
Dativevyūḍhacchandase vyūḍhacchandobhyām vyūḍhacchandobhyaḥ
Ablativevyūḍhacchandasaḥ vyūḍhacchandobhyām vyūḍhacchandobhyaḥ
Genitivevyūḍhacchandasaḥ vyūḍhacchandasoḥ vyūḍhacchandasām
Locativevyūḍhacchandasi vyūḍhacchandasoḥ vyūḍhacchandaḥsu

Compound vyūḍhacchandas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria