Declension table of vyūḍha

Deva

NeuterSingularDualPlural
Nominativevyūḍham vyūḍhe vyūḍhāni
Vocativevyūḍha vyūḍhe vyūḍhāni
Accusativevyūḍham vyūḍhe vyūḍhāni
Instrumentalvyūḍhena vyūḍhābhyām vyūḍhaiḥ
Dativevyūḍhāya vyūḍhābhyām vyūḍhebhyaḥ
Ablativevyūḍhāt vyūḍhābhyām vyūḍhebhyaḥ
Genitivevyūḍhasya vyūḍhayoḥ vyūḍhānām
Locativevyūḍhe vyūḍhayoḥ vyūḍheṣu

Compound vyūḍha -

Adverb -vyūḍham -vyūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria