Declension table of ?vyutthitacitta

Deva

NeuterSingularDualPlural
Nominativevyutthitacittam vyutthitacitte vyutthitacittāni
Vocativevyutthitacitta vyutthitacitte vyutthitacittāni
Accusativevyutthitacittam vyutthitacitte vyutthitacittāni
Instrumentalvyutthitacittena vyutthitacittābhyām vyutthitacittaiḥ
Dativevyutthitacittāya vyutthitacittābhyām vyutthitacittebhyaḥ
Ablativevyutthitacittāt vyutthitacittābhyām vyutthitacittebhyaḥ
Genitivevyutthitacittasya vyutthitacittayoḥ vyutthitacittānām
Locativevyutthitacitte vyutthitacittayoḥ vyutthitacitteṣu

Compound vyutthitacitta -

Adverb -vyutthitacittam -vyutthitacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria