Declension table of ?vyutthātavya

Deva

NeuterSingularDualPlural
Nominativevyutthātavyam vyutthātavye vyutthātavyāni
Vocativevyutthātavya vyutthātavye vyutthātavyāni
Accusativevyutthātavyam vyutthātavye vyutthātavyāni
Instrumentalvyutthātavyena vyutthātavyābhyām vyutthātavyaiḥ
Dativevyutthātavyāya vyutthātavyābhyām vyutthātavyebhyaḥ
Ablativevyutthātavyāt vyutthātavyābhyām vyutthātavyebhyaḥ
Genitivevyutthātavyasya vyutthātavyayoḥ vyutthātavyānām
Locativevyutthātavye vyutthātavyayoḥ vyutthātavyeṣu

Compound vyutthātavya -

Adverb -vyutthātavyam -vyutthātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria