Declension table of ?vyutthāpita

Deva

NeuterSingularDualPlural
Nominativevyutthāpitam vyutthāpite vyutthāpitāni
Vocativevyutthāpita vyutthāpite vyutthāpitāni
Accusativevyutthāpitam vyutthāpite vyutthāpitāni
Instrumentalvyutthāpitena vyutthāpitābhyām vyutthāpitaiḥ
Dativevyutthāpitāya vyutthāpitābhyām vyutthāpitebhyaḥ
Ablativevyutthāpitāt vyutthāpitābhyām vyutthāpitebhyaḥ
Genitivevyutthāpitasya vyutthāpitayoḥ vyutthāpitānām
Locativevyutthāpite vyutthāpitayoḥ vyutthāpiteṣu

Compound vyutthāpita -

Adverb -vyutthāpitam -vyutthāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria