Declension table of ?vyuttā

Deva

FeminineSingularDualPlural
Nominativevyuttā vyutte vyuttāḥ
Vocativevyutte vyutte vyuttāḥ
Accusativevyuttām vyutte vyuttāḥ
Instrumentalvyuttayā vyuttābhyām vyuttābhiḥ
Dativevyuttāyai vyuttābhyām vyuttābhyaḥ
Ablativevyuttāyāḥ vyuttābhyām vyuttābhyaḥ
Genitivevyuttāyāḥ vyuttayoḥ vyuttānām
Locativevyuttāyām vyuttayoḥ vyuttāsu

Adverb -vyuttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria