Declension table of ?vyutpattivādaparyāyapattra

Deva

NeuterSingularDualPlural
Nominativevyutpattivādaparyāyapattram vyutpattivādaparyāyapattre vyutpattivādaparyāyapattrāṇi
Vocativevyutpattivādaparyāyapattra vyutpattivādaparyāyapattre vyutpattivādaparyāyapattrāṇi
Accusativevyutpattivādaparyāyapattram vyutpattivādaparyāyapattre vyutpattivādaparyāyapattrāṇi
Instrumentalvyutpattivādaparyāyapattreṇa vyutpattivādaparyāyapattrābhyām vyutpattivādaparyāyapattraiḥ
Dativevyutpattivādaparyāyapattrāya vyutpattivādaparyāyapattrābhyām vyutpattivādaparyāyapattrebhyaḥ
Ablativevyutpattivādaparyāyapattrāt vyutpattivādaparyāyapattrābhyām vyutpattivādaparyāyapattrebhyaḥ
Genitivevyutpattivādaparyāyapattrasya vyutpattivādaparyāyapattrayoḥ vyutpattivādaparyāyapattrāṇām
Locativevyutpattivādaparyāyapattre vyutpattivādaparyāyapattrayoḥ vyutpattivādaparyāyapattreṣu

Compound vyutpattivādaparyāyapattra -

Adverb -vyutpattivādaparyāyapattram -vyutpattivādaparyāyapattrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria