Declension table of ?vyutpattivādaṭīkā

Deva

FeminineSingularDualPlural
Nominativevyutpattivādaṭīkā vyutpattivādaṭīke vyutpattivādaṭīkāḥ
Vocativevyutpattivādaṭīke vyutpattivādaṭīke vyutpattivādaṭīkāḥ
Accusativevyutpattivādaṭīkām vyutpattivādaṭīke vyutpattivādaṭīkāḥ
Instrumentalvyutpattivādaṭīkayā vyutpattivādaṭīkābhyām vyutpattivādaṭīkābhiḥ
Dativevyutpattivādaṭīkāyai vyutpattivādaṭīkābhyām vyutpattivādaṭīkābhyaḥ
Ablativevyutpattivādaṭīkāyāḥ vyutpattivādaṭīkābhyām vyutpattivādaṭīkābhyaḥ
Genitivevyutpattivādaṭīkāyāḥ vyutpattivādaṭīkayoḥ vyutpattivādaṭīkānām
Locativevyutpattivādaṭīkāyām vyutpattivādaṭīkayoḥ vyutpattivādaṭīkāsu

Adverb -vyutpattivādaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria