Declension table of ?vyutpattirahita

Deva

MasculineSingularDualPlural
Nominativevyutpattirahitaḥ vyutpattirahitau vyutpattirahitāḥ
Vocativevyutpattirahita vyutpattirahitau vyutpattirahitāḥ
Accusativevyutpattirahitam vyutpattirahitau vyutpattirahitān
Instrumentalvyutpattirahitena vyutpattirahitābhyām vyutpattirahitaiḥ vyutpattirahitebhiḥ
Dativevyutpattirahitāya vyutpattirahitābhyām vyutpattirahitebhyaḥ
Ablativevyutpattirahitāt vyutpattirahitābhyām vyutpattirahitebhyaḥ
Genitivevyutpattirahitasya vyutpattirahitayoḥ vyutpattirahitānām
Locativevyutpattirahite vyutpattirahitayoḥ vyutpattirahiteṣu

Compound vyutpattirahita -

Adverb -vyutpattirahitam -vyutpattirahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria