Declension table of ?vyutpattimatā

Deva

FeminineSingularDualPlural
Nominativevyutpattimatā vyutpattimate vyutpattimatāḥ
Vocativevyutpattimate vyutpattimate vyutpattimatāḥ
Accusativevyutpattimatām vyutpattimate vyutpattimatāḥ
Instrumentalvyutpattimatayā vyutpattimatābhyām vyutpattimatābhiḥ
Dativevyutpattimatāyai vyutpattimatābhyām vyutpattimatābhyaḥ
Ablativevyutpattimatāyāḥ vyutpattimatābhyām vyutpattimatābhyaḥ
Genitivevyutpattimatāyāḥ vyutpattimatayoḥ vyutpattimatānām
Locativevyutpattimatāyām vyutpattimatayoḥ vyutpattimatāsu

Adverb -vyutpattimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria