Declension table of ?vyutpattimat

Deva

MasculineSingularDualPlural
Nominativevyutpattimān vyutpattimantau vyutpattimantaḥ
Vocativevyutpattiman vyutpattimantau vyutpattimantaḥ
Accusativevyutpattimantam vyutpattimantau vyutpattimataḥ
Instrumentalvyutpattimatā vyutpattimadbhyām vyutpattimadbhiḥ
Dativevyutpattimate vyutpattimadbhyām vyutpattimadbhyaḥ
Ablativevyutpattimataḥ vyutpattimadbhyām vyutpattimadbhyaḥ
Genitivevyutpattimataḥ vyutpattimatoḥ vyutpattimatām
Locativevyutpattimati vyutpattimatoḥ vyutpattimatsu

Compound vyutpattimat -

Adverb -vyutpattimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria