Declension table of ?vyutpattidīpikā

Deva

FeminineSingularDualPlural
Nominativevyutpattidīpikā vyutpattidīpike vyutpattidīpikāḥ
Vocativevyutpattidīpike vyutpattidīpike vyutpattidīpikāḥ
Accusativevyutpattidīpikām vyutpattidīpike vyutpattidīpikāḥ
Instrumentalvyutpattidīpikayā vyutpattidīpikābhyām vyutpattidīpikābhiḥ
Dativevyutpattidīpikāyai vyutpattidīpikābhyām vyutpattidīpikābhyaḥ
Ablativevyutpattidīpikāyāḥ vyutpattidīpikābhyām vyutpattidīpikābhyaḥ
Genitivevyutpattidīpikāyāḥ vyutpattidīpikayoḥ vyutpattidīpikānām
Locativevyutpattidīpikāyām vyutpattidīpikayoḥ vyutpattidīpikāsu

Adverb -vyutpattidīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria