Declension table of vyutpatti

Deva

FeminineSingularDualPlural
Nominativevyutpattiḥ vyutpattī vyutpattayaḥ
Vocativevyutpatte vyutpattī vyutpattayaḥ
Accusativevyutpattim vyutpattī vyutpattīḥ
Instrumentalvyutpattyā vyutpattibhyām vyutpattibhiḥ
Dativevyutpattyai vyutpattaye vyutpattibhyām vyutpattibhyaḥ
Ablativevyutpattyāḥ vyutpatteḥ vyutpattibhyām vyutpattibhyaḥ
Genitivevyutpattyāḥ vyutpatteḥ vyutpattyoḥ vyutpattīnām
Locativevyutpattyām vyutpattau vyutpattyoḥ vyutpattiṣu

Compound vyutpatti -

Adverb -vyutpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria