Declension table of vyutpādaka

Deva

MasculineSingularDualPlural
Nominativevyutpādakaḥ vyutpādakau vyutpādakāḥ
Vocativevyutpādaka vyutpādakau vyutpādakāḥ
Accusativevyutpādakam vyutpādakau vyutpādakān
Instrumentalvyutpādakena vyutpādakābhyām vyutpādakaiḥ vyutpādakebhiḥ
Dativevyutpādakāya vyutpādakābhyām vyutpādakebhyaḥ
Ablativevyutpādakāt vyutpādakābhyām vyutpādakebhyaḥ
Genitivevyutpādakasya vyutpādakayoḥ vyutpādakānām
Locativevyutpādake vyutpādakayoḥ vyutpādakeṣu

Compound vyutpādaka -

Adverb -vyutpādakam -vyutpādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria