Declension table of vyutkramaṇa

Deva

NeuterSingularDualPlural
Nominativevyutkramaṇam vyutkramaṇe vyutkramaṇāni
Vocativevyutkramaṇa vyutkramaṇe vyutkramaṇāni
Accusativevyutkramaṇam vyutkramaṇe vyutkramaṇāni
Instrumentalvyutkramaṇena vyutkramaṇābhyām vyutkramaṇaiḥ
Dativevyutkramaṇāya vyutkramaṇābhyām vyutkramaṇebhyaḥ
Ablativevyutkramaṇāt vyutkramaṇābhyām vyutkramaṇebhyaḥ
Genitivevyutkramaṇasya vyutkramaṇayoḥ vyutkramaṇānām
Locativevyutkramaṇe vyutkramaṇayoḥ vyutkramaṇeṣu

Compound vyutkramaṇa -

Adverb -vyutkramaṇam -vyutkramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria