Declension table of ?vyutkrāntavartman

Deva

NeuterSingularDualPlural
Nominativevyutkrāntavartma vyutkrāntavartmanī vyutkrāntavartmāni
Vocativevyutkrāntavartman vyutkrāntavartma vyutkrāntavartmanī vyutkrāntavartmāni
Accusativevyutkrāntavartma vyutkrāntavartmanī vyutkrāntavartmāni
Instrumentalvyutkrāntavartmanā vyutkrāntavartmabhyām vyutkrāntavartmabhiḥ
Dativevyutkrāntavartmane vyutkrāntavartmabhyām vyutkrāntavartmabhyaḥ
Ablativevyutkrāntavartmanaḥ vyutkrāntavartmabhyām vyutkrāntavartmabhyaḥ
Genitivevyutkrāntavartmanaḥ vyutkrāntavartmanoḥ vyutkrāntavartmanām
Locativevyutkrāntavartmani vyutkrāntavartmanoḥ vyutkrāntavartmasu

Compound vyutkrāntavartma -

Adverb -vyutkrāntavartma -vyutkrāntavartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria