Declension table of ?vyutkrāntavartman

Deva

MasculineSingularDualPlural
Nominativevyutkrāntavartmā vyutkrāntavartmānau vyutkrāntavartmānaḥ
Vocativevyutkrāntavartman vyutkrāntavartmānau vyutkrāntavartmānaḥ
Accusativevyutkrāntavartmānam vyutkrāntavartmānau vyutkrāntavartmanaḥ
Instrumentalvyutkrāntavartmanā vyutkrāntavartmabhyām vyutkrāntavartmabhiḥ
Dativevyutkrāntavartmane vyutkrāntavartmabhyām vyutkrāntavartmabhyaḥ
Ablativevyutkrāntavartmanaḥ vyutkrāntavartmabhyām vyutkrāntavartmabhyaḥ
Genitivevyutkrāntavartmanaḥ vyutkrāntavartmanoḥ vyutkrāntavartmanām
Locativevyutkrāntavartmani vyutkrāntavartmanoḥ vyutkrāntavartmasu

Compound vyutkrāntavartma -

Adverb -vyutkrāntavartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria