Declension table of ?vyutkrāntarajasā

Deva

FeminineSingularDualPlural
Nominativevyutkrāntarajasā vyutkrāntarajase vyutkrāntarajasāḥ
Vocativevyutkrāntarajase vyutkrāntarajase vyutkrāntarajasāḥ
Accusativevyutkrāntarajasām vyutkrāntarajase vyutkrāntarajasāḥ
Instrumentalvyutkrāntarajasayā vyutkrāntarajasābhyām vyutkrāntarajasābhiḥ
Dativevyutkrāntarajasāyai vyutkrāntarajasābhyām vyutkrāntarajasābhyaḥ
Ablativevyutkrāntarajasāyāḥ vyutkrāntarajasābhyām vyutkrāntarajasābhyaḥ
Genitivevyutkrāntarajasāyāḥ vyutkrāntarajasayoḥ vyutkrāntarajasānām
Locativevyutkrāntarajasāyām vyutkrāntarajasayoḥ vyutkrāntarajasāsu

Adverb -vyutkrāntarajasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria